Sanskrit tools

Sanskrit declension


Declension of विदग्धवैद्य vidagdhavaidya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धवैद्यः vidagdhavaidyaḥ
विदग्धवैद्यौ vidagdhavaidyau
विदग्धवैद्याः vidagdhavaidyāḥ
Vocative विदग्धवैद्य vidagdhavaidya
विदग्धवैद्यौ vidagdhavaidyau
विदग्धवैद्याः vidagdhavaidyāḥ
Accusative विदग्धवैद्यम् vidagdhavaidyam
विदग्धवैद्यौ vidagdhavaidyau
विदग्धवैद्यान् vidagdhavaidyān
Instrumental विदग्धवैद्येन vidagdhavaidyena
विदग्धवैद्याभ्याम् vidagdhavaidyābhyām
विदग्धवैद्यैः vidagdhavaidyaiḥ
Dative विदग्धवैद्याय vidagdhavaidyāya
विदग्धवैद्याभ्याम् vidagdhavaidyābhyām
विदग्धवैद्येभ्यः vidagdhavaidyebhyaḥ
Ablative विदग्धवैद्यात् vidagdhavaidyāt
विदग्धवैद्याभ्याम् vidagdhavaidyābhyām
विदग्धवैद्येभ्यः vidagdhavaidyebhyaḥ
Genitive विदग्धवैद्यस्य vidagdhavaidyasya
विदग्धवैद्ययोः vidagdhavaidyayoḥ
विदग्धवैद्यानाम् vidagdhavaidyānām
Locative विदग्धवैद्ये vidagdhavaidye
विदग्धवैद्ययोः vidagdhavaidyayoḥ
विदग्धवैद्येषु vidagdhavaidyeṣu