Herramientas de sánscrito

Declinación del sánscrito


Declinación de विदग्धवैद्य vidagdhavaidya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदग्धवैद्यः vidagdhavaidyaḥ
विदग्धवैद्यौ vidagdhavaidyau
विदग्धवैद्याः vidagdhavaidyāḥ
Vocativo विदग्धवैद्य vidagdhavaidya
विदग्धवैद्यौ vidagdhavaidyau
विदग्धवैद्याः vidagdhavaidyāḥ
Acusativo विदग्धवैद्यम् vidagdhavaidyam
विदग्धवैद्यौ vidagdhavaidyau
विदग्धवैद्यान् vidagdhavaidyān
Instrumental विदग्धवैद्येन vidagdhavaidyena
विदग्धवैद्याभ्याम् vidagdhavaidyābhyām
विदग्धवैद्यैः vidagdhavaidyaiḥ
Dativo विदग्धवैद्याय vidagdhavaidyāya
विदग्धवैद्याभ्याम् vidagdhavaidyābhyām
विदग्धवैद्येभ्यः vidagdhavaidyebhyaḥ
Ablativo विदग्धवैद्यात् vidagdhavaidyāt
विदग्धवैद्याभ्याम् vidagdhavaidyābhyām
विदग्धवैद्येभ्यः vidagdhavaidyebhyaḥ
Genitivo विदग्धवैद्यस्य vidagdhavaidyasya
विदग्धवैद्ययोः vidagdhavaidyayoḥ
विदग्धवैद्यानाम् vidagdhavaidyānām
Locativo विदग्धवैद्ये vidagdhavaidye
विदग्धवैद्ययोः vidagdhavaidyayoḥ
विदग्धवैद्येषु vidagdhavaidyeṣu