Sanskrit tools

Sanskrit declension


Declension of विदग्धालापा vidagdhālāpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धालापा vidagdhālāpā
विदग्धालापे vidagdhālāpe
विदग्धालापाः vidagdhālāpāḥ
Vocative विदग्धालापे vidagdhālāpe
विदग्धालापे vidagdhālāpe
विदग्धालापाः vidagdhālāpāḥ
Accusative विदग्धालापाम् vidagdhālāpām
विदग्धालापे vidagdhālāpe
विदग्धालापाः vidagdhālāpāḥ
Instrumental विदग्धालापया vidagdhālāpayā
विदग्धालापाभ्याम् vidagdhālāpābhyām
विदग्धालापाभिः vidagdhālāpābhiḥ
Dative विदग्धालापायै vidagdhālāpāyai
विदग्धालापाभ्याम् vidagdhālāpābhyām
विदग्धालापाभ्यः vidagdhālāpābhyaḥ
Ablative विदग्धालापायाः vidagdhālāpāyāḥ
विदग्धालापाभ्याम् vidagdhālāpābhyām
विदग्धालापाभ्यः vidagdhālāpābhyaḥ
Genitive विदग्धालापायाः vidagdhālāpāyāḥ
विदग्धालापयोः vidagdhālāpayoḥ
विदग्धालापानाम् vidagdhālāpānām
Locative विदग्धालापायाम् vidagdhālāpāyām
विदग्धालापयोः vidagdhālāpayoḥ
विदग्धालापासु vidagdhālāpāsu