| Singular | Dual | Plural |
Nominativo |
विदग्धालापा
vidagdhālāpā
|
विदग्धालापे
vidagdhālāpe
|
विदग्धालापाः
vidagdhālāpāḥ
|
Vocativo |
विदग्धालापे
vidagdhālāpe
|
विदग्धालापे
vidagdhālāpe
|
विदग्धालापाः
vidagdhālāpāḥ
|
Acusativo |
विदग्धालापाम्
vidagdhālāpām
|
विदग्धालापे
vidagdhālāpe
|
विदग्धालापाः
vidagdhālāpāḥ
|
Instrumental |
विदग्धालापया
vidagdhālāpayā
|
विदग्धालापाभ्याम्
vidagdhālāpābhyām
|
विदग्धालापाभिः
vidagdhālāpābhiḥ
|
Dativo |
विदग्धालापायै
vidagdhālāpāyai
|
विदग्धालापाभ्याम्
vidagdhālāpābhyām
|
विदग्धालापाभ्यः
vidagdhālāpābhyaḥ
|
Ablativo |
विदग्धालापायाः
vidagdhālāpāyāḥ
|
विदग्धालापाभ्याम्
vidagdhālāpābhyām
|
विदग्धालापाभ्यः
vidagdhālāpābhyaḥ
|
Genitivo |
विदग्धालापायाः
vidagdhālāpāyāḥ
|
विदग्धालापयोः
vidagdhālāpayoḥ
|
विदग्धालापानाम्
vidagdhālāpānām
|
Locativo |
विदग्धालापायाम्
vidagdhālāpāyām
|
विदग्धालापयोः
vidagdhālāpayoḥ
|
विदग्धालापासु
vidagdhālāpāsu
|