Sanskrit tools

Sanskrit declension


Declension of विदग्धक vidagdhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदग्धकः vidagdhakaḥ
विदग्धकौ vidagdhakau
विदग्धकाः vidagdhakāḥ
Vocative विदग्धक vidagdhaka
विदग्धकौ vidagdhakau
विदग्धकाः vidagdhakāḥ
Accusative विदग्धकम् vidagdhakam
विदग्धकौ vidagdhakau
विदग्धकान् vidagdhakān
Instrumental विदग्धकेन vidagdhakena
विदग्धकाभ्याम् vidagdhakābhyām
विदग्धकैः vidagdhakaiḥ
Dative विदग्धकाय vidagdhakāya
विदग्धकाभ्याम् vidagdhakābhyām
विदग्धकेभ्यः vidagdhakebhyaḥ
Ablative विदग्धकात् vidagdhakāt
विदग्धकाभ्याम् vidagdhakābhyām
विदग्धकेभ्यः vidagdhakebhyaḥ
Genitive विदग्धकस्य vidagdhakasya
विदग्धकयोः vidagdhakayoḥ
विदग्धकानाम् vidagdhakānām
Locative विदग्धके vidagdhake
विदग्धकयोः vidagdhakayoḥ
विदग्धकेषु vidagdhakeṣu