| Singular | Dual | Plural |
Nominativo |
विदग्धकः
vidagdhakaḥ
|
विदग्धकौ
vidagdhakau
|
विदग्धकाः
vidagdhakāḥ
|
Vocativo |
विदग्धक
vidagdhaka
|
विदग्धकौ
vidagdhakau
|
विदग्धकाः
vidagdhakāḥ
|
Acusativo |
विदग्धकम्
vidagdhakam
|
विदग्धकौ
vidagdhakau
|
विदग्धकान्
vidagdhakān
|
Instrumental |
विदग्धकेन
vidagdhakena
|
विदग्धकाभ्याम्
vidagdhakābhyām
|
विदग्धकैः
vidagdhakaiḥ
|
Dativo |
विदग्धकाय
vidagdhakāya
|
विदग्धकाभ्याम्
vidagdhakābhyām
|
विदग्धकेभ्यः
vidagdhakebhyaḥ
|
Ablativo |
विदग्धकात्
vidagdhakāt
|
विदग्धकाभ्याम्
vidagdhakābhyām
|
विदग्धकेभ्यः
vidagdhakebhyaḥ
|
Genitivo |
विदग्धकस्य
vidagdhakasya
|
विदग्धकयोः
vidagdhakayoḥ
|
विदग्धकानाम्
vidagdhakānām
|
Locativo |
विदग्धके
vidagdhake
|
विदग्धकयोः
vidagdhakayoḥ
|
विदग्धकेषु
vidagdhakeṣu
|