Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विदग्धक vidagdhaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विदग्धकः vidagdhakaḥ
विदग्धकौ vidagdhakau
विदग्धकाः vidagdhakāḥ
Vocativo विदग्धक vidagdhaka
विदग्धकौ vidagdhakau
विदग्धकाः vidagdhakāḥ
Acusativo विदग्धकम् vidagdhakam
विदग्धकौ vidagdhakau
विदग्धकान् vidagdhakān
Instrumental विदग्धकेन vidagdhakena
विदग्धकाभ्याम् vidagdhakābhyām
विदग्धकैः vidagdhakaiḥ
Dativo विदग्धकाय vidagdhakāya
विदग्धकाभ्याम् vidagdhakābhyām
विदग्धकेभ्यः vidagdhakebhyaḥ
Ablativo विदग्धकात् vidagdhakāt
विदग्धकाभ्याम् vidagdhakābhyām
विदग्धकेभ्यः vidagdhakebhyaḥ
Genitivo विदग्धकस्य vidagdhakasya
विदग्धकयोः vidagdhakayoḥ
विदग्धकानाम् vidagdhakānām
Locativo विदग्धके vidagdhake
विदग्धकयोः vidagdhakayoḥ
विदग्धकेषु vidagdhakeṣu