Sanskrit tools

Sanskrit declension


Declension of विदाहवत् vidāhavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative विदाहवत् vidāhavat
विदाहवती vidāhavatī
विदाहवन्ति vidāhavanti
Vocative विदाहवत् vidāhavat
विदाहवती vidāhavatī
विदाहवन्ति vidāhavanti
Accusative विदाहवत् vidāhavat
विदाहवती vidāhavatī
विदाहवन्ति vidāhavanti
Instrumental विदाहवता vidāhavatā
विदाहवद्भ्याम् vidāhavadbhyām
विदाहवद्भिः vidāhavadbhiḥ
Dative विदाहवते vidāhavate
विदाहवद्भ्याम् vidāhavadbhyām
विदाहवद्भ्यः vidāhavadbhyaḥ
Ablative विदाहवतः vidāhavataḥ
विदाहवद्भ्याम् vidāhavadbhyām
विदाहवद्भ्यः vidāhavadbhyaḥ
Genitive विदाहवतः vidāhavataḥ
विदाहवतोः vidāhavatoḥ
विदाहवताम् vidāhavatām
Locative विदाहवति vidāhavati
विदाहवतोः vidāhavatoḥ
विदाहवत्सु vidāhavatsu