| Singular | Dual | Plural |
Nominative |
विदाहवत्
vidāhavat
|
विदाहवती
vidāhavatī
|
विदाहवन्ति
vidāhavanti
|
Vocative |
विदाहवत्
vidāhavat
|
विदाहवती
vidāhavatī
|
विदाहवन्ति
vidāhavanti
|
Accusative |
विदाहवत्
vidāhavat
|
विदाहवती
vidāhavatī
|
विदाहवन्ति
vidāhavanti
|
Instrumental |
विदाहवता
vidāhavatā
|
विदाहवद्भ्याम्
vidāhavadbhyām
|
विदाहवद्भिः
vidāhavadbhiḥ
|
Dative |
विदाहवते
vidāhavate
|
विदाहवद्भ्याम्
vidāhavadbhyām
|
विदाहवद्भ्यः
vidāhavadbhyaḥ
|
Ablative |
विदाहवतः
vidāhavataḥ
|
विदाहवद्भ्याम्
vidāhavadbhyām
|
विदाहवद्भ्यः
vidāhavadbhyaḥ
|
Genitive |
विदाहवतः
vidāhavataḥ
|
विदाहवतोः
vidāhavatoḥ
|
विदाहवताम्
vidāhavatām
|
Locative |
विदाहवति
vidāhavati
|
विदाहवतोः
vidāhavatoḥ
|
विदाहवत्सु
vidāhavatsu
|