| Singular | Dual | Plural |
Nominativo |
विदाहवत्
vidāhavat
|
विदाहवती
vidāhavatī
|
विदाहवन्ति
vidāhavanti
|
Vocativo |
विदाहवत्
vidāhavat
|
विदाहवती
vidāhavatī
|
विदाहवन्ति
vidāhavanti
|
Acusativo |
विदाहवत्
vidāhavat
|
विदाहवती
vidāhavatī
|
विदाहवन्ति
vidāhavanti
|
Instrumental |
विदाहवता
vidāhavatā
|
विदाहवद्भ्याम्
vidāhavadbhyām
|
विदाहवद्भिः
vidāhavadbhiḥ
|
Dativo |
विदाहवते
vidāhavate
|
विदाहवद्भ्याम्
vidāhavadbhyām
|
विदाहवद्भ्यः
vidāhavadbhyaḥ
|
Ablativo |
विदाहवतः
vidāhavataḥ
|
विदाहवद्भ्याम्
vidāhavadbhyām
|
विदाहवद्भ्यः
vidāhavadbhyaḥ
|
Genitivo |
विदाहवतः
vidāhavataḥ
|
विदाहवतोः
vidāhavatoḥ
|
विदाहवताम्
vidāhavatām
|
Locativo |
विदाहवति
vidāhavati
|
विदाहवतोः
vidāhavatoḥ
|
विदाहवत्सु
vidāhavatsu
|