Sanskrit tools

Sanskrit declension


Declension of विदाहक vidāhaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदाहकम् vidāhakam
विदाहके vidāhake
विदाहकानि vidāhakāni
Vocative विदाहक vidāhaka
विदाहके vidāhake
विदाहकानि vidāhakāni
Accusative विदाहकम् vidāhakam
विदाहके vidāhake
विदाहकानि vidāhakāni
Instrumental विदाहकेन vidāhakena
विदाहकाभ्याम् vidāhakābhyām
विदाहकैः vidāhakaiḥ
Dative विदाहकाय vidāhakāya
विदाहकाभ्याम् vidāhakābhyām
विदाहकेभ्यः vidāhakebhyaḥ
Ablative विदाहकात् vidāhakāt
विदाहकाभ्याम् vidāhakābhyām
विदाहकेभ्यः vidāhakebhyaḥ
Genitive विदाहकस्य vidāhakasya
विदाहकयोः vidāhakayoḥ
विदाहकानाम् vidāhakānām
Locative विदाहके vidāhake
विदाहकयोः vidāhakayoḥ
विदाहकेषु vidāhakeṣu