Singular | Dual | Plural | |
Nominativo |
विदाहकम्
vidāhakam |
विदाहके
vidāhake |
विदाहकानि
vidāhakāni |
Vocativo |
विदाहक
vidāhaka |
विदाहके
vidāhake |
विदाहकानि
vidāhakāni |
Acusativo |
विदाहकम्
vidāhakam |
विदाहके
vidāhake |
विदाहकानि
vidāhakāni |
Instrumental |
विदाहकेन
vidāhakena |
विदाहकाभ्याम्
vidāhakābhyām |
विदाहकैः
vidāhakaiḥ |
Dativo |
विदाहकाय
vidāhakāya |
विदाहकाभ्याम्
vidāhakābhyām |
विदाहकेभ्यः
vidāhakebhyaḥ |
Ablativo |
विदाहकात्
vidāhakāt |
विदाहकाभ्याम्
vidāhakābhyām |
विदाहकेभ्यः
vidāhakebhyaḥ |
Genitivo |
विदाहकस्य
vidāhakasya |
विदाहकयोः
vidāhakayoḥ |
विदाहकानाम्
vidāhakānām |
Locativo |
विदाहके
vidāhake |
विदाहकयोः
vidāhakayoḥ |
विदाहकेषु
vidāhakeṣu |