Sanskrit tools

Sanskrit declension


Declension of विदान्त vidānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदान्तः vidāntaḥ
विदान्तौ vidāntau
विदान्ताः vidāntāḥ
Vocative विदान्त vidānta
विदान्तौ vidāntau
विदान्ताः vidāntāḥ
Accusative विदान्तम् vidāntam
विदान्तौ vidāntau
विदान्तान् vidāntān
Instrumental विदान्तेन vidāntena
विदान्ताभ्याम् vidāntābhyām
विदान्तैः vidāntaiḥ
Dative विदान्ताय vidāntāya
विदान्ताभ्याम् vidāntābhyām
विदान्तेभ्यः vidāntebhyaḥ
Ablative विदान्तात् vidāntāt
विदान्ताभ्याम् vidāntābhyām
विदान्तेभ्यः vidāntebhyaḥ
Genitive विदान्तस्य vidāntasya
विदान्तयोः vidāntayoḥ
विदान्तानाम् vidāntānām
Locative विदान्ते vidānte
विदान्तयोः vidāntayoḥ
विदान्तेषु vidānteṣu