Singular | Dual | Plural | |
Nominativo |
विदान्तः
vidāntaḥ |
विदान्तौ
vidāntau |
विदान्ताः
vidāntāḥ |
Vocativo |
विदान्त
vidānta |
विदान्तौ
vidāntau |
विदान्ताः
vidāntāḥ |
Acusativo |
विदान्तम्
vidāntam |
विदान्तौ
vidāntau |
विदान्तान्
vidāntān |
Instrumental |
विदान्तेन
vidāntena |
विदान्ताभ्याम्
vidāntābhyām |
विदान्तैः
vidāntaiḥ |
Dativo |
विदान्ताय
vidāntāya |
विदान्ताभ्याम्
vidāntābhyām |
विदान्तेभ्यः
vidāntebhyaḥ |
Ablativo |
विदान्तात्
vidāntāt |
विदान्ताभ्याम्
vidāntābhyām |
विदान्तेभ्यः
vidāntebhyaḥ |
Genitivo |
विदान्तस्य
vidāntasya |
विदान्तयोः
vidāntayoḥ |
विदान्तानाम्
vidāntānām |
Locativo |
विदान्ते
vidānte |
विदान्तयोः
vidāntayoḥ |
विदान्तेषु
vidānteṣu |