Sanskrit tools

Sanskrit declension


Declension of विदीपिता vidīpitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदीपिता vidīpitā
विदीपिते vidīpite
विदीपिताः vidīpitāḥ
Vocative विदीपिते vidīpite
विदीपिते vidīpite
विदीपिताः vidīpitāḥ
Accusative विदीपिताम् vidīpitām
विदीपिते vidīpite
विदीपिताः vidīpitāḥ
Instrumental विदीपितया vidīpitayā
विदीपिताभ्याम् vidīpitābhyām
विदीपिताभिः vidīpitābhiḥ
Dative विदीपितायै vidīpitāyai
विदीपिताभ्याम् vidīpitābhyām
विदीपिताभ्यः vidīpitābhyaḥ
Ablative विदीपितायाः vidīpitāyāḥ
विदीपिताभ्याम् vidīpitābhyām
विदीपिताभ्यः vidīpitābhyaḥ
Genitive विदीपितायाः vidīpitāyāḥ
विदीपितयोः vidīpitayoḥ
विदीपितानाम् vidīpitānām
Locative विदीपितायाम् vidīpitāyām
विदीपितयोः vidīpitayoḥ
विदीपितासु vidīpitāsu