| Singular | Dual | Plural |
Nominative |
विदीपिता
vidīpitā
|
विदीपिते
vidīpite
|
विदीपिताः
vidīpitāḥ
|
Vocative |
विदीपिते
vidīpite
|
विदीपिते
vidīpite
|
विदीपिताः
vidīpitāḥ
|
Accusative |
विदीपिताम्
vidīpitām
|
विदीपिते
vidīpite
|
विदीपिताः
vidīpitāḥ
|
Instrumental |
विदीपितया
vidīpitayā
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपिताभिः
vidīpitābhiḥ
|
Dative |
विदीपितायै
vidīpitāyai
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपिताभ्यः
vidīpitābhyaḥ
|
Ablative |
विदीपितायाः
vidīpitāyāḥ
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपिताभ्यः
vidīpitābhyaḥ
|
Genitive |
विदीपितायाः
vidīpitāyāḥ
|
विदीपितयोः
vidīpitayoḥ
|
विदीपितानाम्
vidīpitānām
|
Locative |
विदीपितायाम्
vidīpitāyām
|
विदीपितयोः
vidīpitayoḥ
|
विदीपितासु
vidīpitāsu
|