| Singular | Dual | Plural |
Nominativo |
विदीपिता
vidīpitā
|
विदीपिते
vidīpite
|
विदीपिताः
vidīpitāḥ
|
Vocativo |
विदीपिते
vidīpite
|
विदीपिते
vidīpite
|
विदीपिताः
vidīpitāḥ
|
Acusativo |
विदीपिताम्
vidīpitām
|
विदीपिते
vidīpite
|
विदीपिताः
vidīpitāḥ
|
Instrumental |
विदीपितया
vidīpitayā
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपिताभिः
vidīpitābhiḥ
|
Dativo |
विदीपितायै
vidīpitāyai
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपिताभ्यः
vidīpitābhyaḥ
|
Ablativo |
विदीपितायाः
vidīpitāyāḥ
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपिताभ्यः
vidīpitābhyaḥ
|
Genitivo |
विदीपितायाः
vidīpitāyāḥ
|
विदीपितयोः
vidīpitayoḥ
|
विदीपितानाम्
vidīpitānām
|
Locativo |
विदीपितायाम्
vidīpitāyām
|
विदीपितयोः
vidīpitayoḥ
|
विदीपितासु
vidīpitāsu
|