| Singular | Dual | Plural |
Nominative |
विदीपितम्
vidīpitam
|
विदीपिते
vidīpite
|
विदीपितानि
vidīpitāni
|
Vocative |
विदीपित
vidīpita
|
विदीपिते
vidīpite
|
विदीपितानि
vidīpitāni
|
Accusative |
विदीपितम्
vidīpitam
|
विदीपिते
vidīpite
|
विदीपितानि
vidīpitāni
|
Instrumental |
विदीपितेन
vidīpitena
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपितैः
vidīpitaiḥ
|
Dative |
विदीपिताय
vidīpitāya
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपितेभ्यः
vidīpitebhyaḥ
|
Ablative |
विदीपितात्
vidīpitāt
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपितेभ्यः
vidīpitebhyaḥ
|
Genitive |
विदीपितस्य
vidīpitasya
|
विदीपितयोः
vidīpitayoḥ
|
विदीपितानाम्
vidīpitānām
|
Locative |
विदीपिते
vidīpite
|
विदीपितयोः
vidīpitayoḥ
|
विदीपितेषु
vidīpiteṣu
|