| Singular | Dual | Plural |
Nominativo |
विदीपितम्
vidīpitam
|
विदीपिते
vidīpite
|
विदीपितानि
vidīpitāni
|
Vocativo |
विदीपित
vidīpita
|
विदीपिते
vidīpite
|
विदीपितानि
vidīpitāni
|
Acusativo |
विदीपितम्
vidīpitam
|
विदीपिते
vidīpite
|
विदीपितानि
vidīpitāni
|
Instrumental |
विदीपितेन
vidīpitena
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपितैः
vidīpitaiḥ
|
Dativo |
विदीपिताय
vidīpitāya
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपितेभ्यः
vidīpitebhyaḥ
|
Ablativo |
विदीपितात्
vidīpitāt
|
विदीपिताभ्याम्
vidīpitābhyām
|
विदीपितेभ्यः
vidīpitebhyaḥ
|
Genitivo |
विदीपितस्य
vidīpitasya
|
विदीपितयोः
vidīpitayoḥ
|
विदीपितानाम्
vidīpitānām
|
Locativo |
विदीपिते
vidīpite
|
विदीपितयोः
vidīpitayoḥ
|
विदीपितेषु
vidīpiteṣu
|