Sanskrit tools

Sanskrit declension


Declension of विदीप्ता vidīptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदीप्ता vidīptā
विदीप्ते vidīpte
विदीप्ताः vidīptāḥ
Vocative विदीप्ते vidīpte
विदीप्ते vidīpte
विदीप्ताः vidīptāḥ
Accusative विदीप्ताम् vidīptām
विदीप्ते vidīpte
विदीप्ताः vidīptāḥ
Instrumental विदीप्तया vidīptayā
विदीप्ताभ्याम् vidīptābhyām
विदीप्ताभिः vidīptābhiḥ
Dative विदीप्तायै vidīptāyai
विदीप्ताभ्याम् vidīptābhyām
विदीप्ताभ्यः vidīptābhyaḥ
Ablative विदीप्तायाः vidīptāyāḥ
विदीप्ताभ्याम् vidīptābhyām
विदीप्ताभ्यः vidīptābhyaḥ
Genitive विदीप्तायाः vidīptāyāḥ
विदीप्तयोः vidīptayoḥ
विदीप्तानाम् vidīptānām
Locative विदीप्तायाम् vidīptāyām
विदीप्तयोः vidīptayoḥ
विदीप्तासु vidīptāsu