Singular | Dual | Plural | |
Nominativo |
विदीप्ता
vidīptā |
विदीप्ते
vidīpte |
विदीप्ताः
vidīptāḥ |
Vocativo |
विदीप्ते
vidīpte |
विदीप्ते
vidīpte |
विदीप्ताः
vidīptāḥ |
Acusativo |
विदीप्ताम्
vidīptām |
विदीप्ते
vidīpte |
विदीप्ताः
vidīptāḥ |
Instrumental |
विदीप्तया
vidīptayā |
विदीप्ताभ्याम्
vidīptābhyām |
विदीप्ताभिः
vidīptābhiḥ |
Dativo |
विदीप्तायै
vidīptāyai |
विदीप्ताभ्याम्
vidīptābhyām |
विदीप्ताभ्यः
vidīptābhyaḥ |
Ablativo |
विदीप्तायाः
vidīptāyāḥ |
विदीप्ताभ्याम्
vidīptābhyām |
विदीप्ताभ्यः
vidīptābhyaḥ |
Genitivo |
विदीप्तायाः
vidīptāyāḥ |
विदीप्तयोः
vidīptayoḥ |
विदीप्तानाम्
vidīptānām |
Locativo |
विदीप्तायाम्
vidīptāyām |
विदीप्तयोः
vidīptayoḥ |
विदीप्तासु
vidīptāsu |