Singular | Dual | Plural | |
Nominative |
विदूषका
vidūṣakā |
विदूषके
vidūṣake |
विदूषकाः
vidūṣakāḥ |
Vocative |
विदूषके
vidūṣake |
विदूषके
vidūṣake |
विदूषकाः
vidūṣakāḥ |
Accusative |
विदूषकाम्
vidūṣakām |
विदूषके
vidūṣake |
विदूषकाः
vidūṣakāḥ |
Instrumental |
विदूषकया
vidūṣakayā |
विदूषकाभ्याम्
vidūṣakābhyām |
विदूषकाभिः
vidūṣakābhiḥ |
Dative |
विदूषकायै
vidūṣakāyai |
विदूषकाभ्याम्
vidūṣakābhyām |
विदूषकाभ्यः
vidūṣakābhyaḥ |
Ablative |
विदूषकायाः
vidūṣakāyāḥ |
विदूषकाभ्याम्
vidūṣakābhyām |
विदूषकाभ्यः
vidūṣakābhyaḥ |
Genitive |
विदूषकायाः
vidūṣakāyāḥ |
विदूषकयोः
vidūṣakayoḥ |
विदूषकाणाम्
vidūṣakāṇām |
Locative |
विदूषकायाम्
vidūṣakāyām |
विदूषकयोः
vidūṣakayoḥ |
विदूषकासु
vidūṣakāsu |