Singular | Dual | Plural | |
Nominativo |
विदूषका
vidūṣakā |
विदूषके
vidūṣake |
विदूषकाः
vidūṣakāḥ |
Vocativo |
विदूषके
vidūṣake |
विदूषके
vidūṣake |
विदूषकाः
vidūṣakāḥ |
Acusativo |
विदूषकाम्
vidūṣakām |
विदूषके
vidūṣake |
विदूषकाः
vidūṣakāḥ |
Instrumental |
विदूषकया
vidūṣakayā |
विदूषकाभ्याम्
vidūṣakābhyām |
विदूषकाभिः
vidūṣakābhiḥ |
Dativo |
विदूषकायै
vidūṣakāyai |
विदूषकाभ्याम्
vidūṣakābhyām |
विदूषकाभ्यः
vidūṣakābhyaḥ |
Ablativo |
विदूषकायाः
vidūṣakāyāḥ |
विदूषकाभ्याम्
vidūṣakābhyām |
विदूषकाभ्यः
vidūṣakābhyaḥ |
Genitivo |
विदूषकायाः
vidūṣakāyāḥ |
विदूषकयोः
vidūṣakayoḥ |
विदूषकाणाम्
vidūṣakāṇām |
Locativo |
विदूषकायाम्
vidūṣakāyām |
विदूषकयोः
vidūṣakayoḥ |
विदूषकासु
vidūṣakāsu |