Sanskrit tools

Sanskrit declension


Declension of विदूषक vidūṣaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विदूषकम् vidūṣakam
विदूषके vidūṣake
विदूषकाणि vidūṣakāṇi
Vocative विदूषक vidūṣaka
विदूषके vidūṣake
विदूषकाणि vidūṣakāṇi
Accusative विदूषकम् vidūṣakam
विदूषके vidūṣake
विदूषकाणि vidūṣakāṇi
Instrumental विदूषकेण vidūṣakeṇa
विदूषकाभ्याम् vidūṣakābhyām
विदूषकैः vidūṣakaiḥ
Dative विदूषकाय vidūṣakāya
विदूषकाभ्याम् vidūṣakābhyām
विदूषकेभ्यः vidūṣakebhyaḥ
Ablative विदूषकात् vidūṣakāt
विदूषकाभ्याम् vidūṣakābhyām
विदूषकेभ्यः vidūṣakebhyaḥ
Genitive विदूषकस्य vidūṣakasya
विदूषकयोः vidūṣakayoḥ
विदूषकाणाम् vidūṣakāṇām
Locative विदूषके vidūṣake
विदूषकयोः vidūṣakayoḥ
विदूषकेषु vidūṣakeṣu