Singular | Dual | Plural | |
Nominativo |
विदूषकम्
vidūṣakam |
विदूषके
vidūṣake |
विदूषकाणि
vidūṣakāṇi |
Vocativo |
विदूषक
vidūṣaka |
विदूषके
vidūṣake |
विदूषकाणि
vidūṣakāṇi |
Acusativo |
विदूषकम्
vidūṣakam |
विदूषके
vidūṣake |
विदूषकाणि
vidūṣakāṇi |
Instrumental |
विदूषकेण
vidūṣakeṇa |
विदूषकाभ्याम्
vidūṣakābhyām |
विदूषकैः
vidūṣakaiḥ |
Dativo |
विदूषकाय
vidūṣakāya |
विदूषकाभ्याम्
vidūṣakābhyām |
विदूषकेभ्यः
vidūṣakebhyaḥ |
Ablativo |
विदूषकात्
vidūṣakāt |
विदूषकाभ्याम्
vidūṣakābhyām |
विदूषकेभ्यः
vidūṣakebhyaḥ |
Genitivo |
विदूषकस्य
vidūṣakasya |
विदूषकयोः
vidūṣakayoḥ |
विदूषकाणाम्
vidūṣakāṇām |
Locativo |
विदूषके
vidūṣake |
विदूषकयोः
vidūṣakayoḥ |
विदूषकेषु
vidūṣakeṣu |