Sanskrit tools

Sanskrit declension


Declension of विधानक vidhānaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधानकः vidhānakaḥ
विधानकौ vidhānakau
विधानकाः vidhānakāḥ
Vocative विधानक vidhānaka
विधानकौ vidhānakau
विधानकाः vidhānakāḥ
Accusative विधानकम् vidhānakam
विधानकौ vidhānakau
विधानकान् vidhānakān
Instrumental विधानकेन vidhānakena
विधानकाभ्याम् vidhānakābhyām
विधानकैः vidhānakaiḥ
Dative विधानकाय vidhānakāya
विधानकाभ्याम् vidhānakābhyām
विधानकेभ्यः vidhānakebhyaḥ
Ablative विधानकात् vidhānakāt
विधानकाभ्याम् vidhānakābhyām
विधानकेभ्यः vidhānakebhyaḥ
Genitive विधानकस्य vidhānakasya
विधानकयोः vidhānakayoḥ
विधानकानाम् vidhānakānām
Locative विधानके vidhānake
विधानकयोः vidhānakayoḥ
विधानकेषु vidhānakeṣu