| Singular | Dual | Plural |
Nominative |
विधानकः
vidhānakaḥ
|
विधानकौ
vidhānakau
|
विधानकाः
vidhānakāḥ
|
Vocative |
विधानक
vidhānaka
|
विधानकौ
vidhānakau
|
विधानकाः
vidhānakāḥ
|
Accusative |
विधानकम्
vidhānakam
|
विधानकौ
vidhānakau
|
विधानकान्
vidhānakān
|
Instrumental |
विधानकेन
vidhānakena
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकैः
vidhānakaiḥ
|
Dative |
विधानकाय
vidhānakāya
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकेभ्यः
vidhānakebhyaḥ
|
Ablative |
विधानकात्
vidhānakāt
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकेभ्यः
vidhānakebhyaḥ
|
Genitive |
विधानकस्य
vidhānakasya
|
विधानकयोः
vidhānakayoḥ
|
विधानकानाम्
vidhānakānām
|
Locative |
विधानके
vidhānake
|
विधानकयोः
vidhānakayoḥ
|
विधानकेषु
vidhānakeṣu
|