| Singular | Dual | Plural |
Nominativo |
विधानकः
vidhānakaḥ
|
विधानकौ
vidhānakau
|
विधानकाः
vidhānakāḥ
|
Vocativo |
विधानक
vidhānaka
|
विधानकौ
vidhānakau
|
विधानकाः
vidhānakāḥ
|
Acusativo |
विधानकम्
vidhānakam
|
विधानकौ
vidhānakau
|
विधानकान्
vidhānakān
|
Instrumental |
विधानकेन
vidhānakena
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकैः
vidhānakaiḥ
|
Dativo |
विधानकाय
vidhānakāya
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकेभ्यः
vidhānakebhyaḥ
|
Ablativo |
विधानकात्
vidhānakāt
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकेभ्यः
vidhānakebhyaḥ
|
Genitivo |
विधानकस्य
vidhānakasya
|
विधानकयोः
vidhānakayoḥ
|
विधानकानाम्
vidhānakānām
|
Locativo |
विधानके
vidhānake
|
विधानकयोः
vidhānakayoḥ
|
विधानकेषु
vidhānakeṣu
|