Sanskrit tools

Sanskrit declension


Declension of विधानका vidhānakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधानका vidhānakā
विधानके vidhānake
विधानकाः vidhānakāḥ
Vocative विधानके vidhānake
विधानके vidhānake
विधानकाः vidhānakāḥ
Accusative विधानकाम् vidhānakām
विधानके vidhānake
विधानकाः vidhānakāḥ
Instrumental विधानकया vidhānakayā
विधानकाभ्याम् vidhānakābhyām
विधानकाभिः vidhānakābhiḥ
Dative विधानकायै vidhānakāyai
विधानकाभ्याम् vidhānakābhyām
विधानकाभ्यः vidhānakābhyaḥ
Ablative विधानकायाः vidhānakāyāḥ
विधानकाभ्याम् vidhānakābhyām
विधानकाभ्यः vidhānakābhyaḥ
Genitive विधानकायाः vidhānakāyāḥ
विधानकयोः vidhānakayoḥ
विधानकानाम् vidhānakānām
Locative विधानकायाम् vidhānakāyām
विधानकयोः vidhānakayoḥ
विधानकासु vidhānakāsu