| Singular | Dual | Plural |
Nominative |
विधानका
vidhānakā
|
विधानके
vidhānake
|
विधानकाः
vidhānakāḥ
|
Vocative |
विधानके
vidhānake
|
विधानके
vidhānake
|
विधानकाः
vidhānakāḥ
|
Accusative |
विधानकाम्
vidhānakām
|
विधानके
vidhānake
|
विधानकाः
vidhānakāḥ
|
Instrumental |
विधानकया
vidhānakayā
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकाभिः
vidhānakābhiḥ
|
Dative |
विधानकायै
vidhānakāyai
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकाभ्यः
vidhānakābhyaḥ
|
Ablative |
विधानकायाः
vidhānakāyāḥ
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकाभ्यः
vidhānakābhyaḥ
|
Genitive |
विधानकायाः
vidhānakāyāḥ
|
विधानकयोः
vidhānakayoḥ
|
विधानकानाम्
vidhānakānām
|
Locative |
विधानकायाम्
vidhānakāyām
|
विधानकयोः
vidhānakayoḥ
|
विधानकासु
vidhānakāsu
|