Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधानका vidhānakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधानका vidhānakā
विधानके vidhānake
विधानकाः vidhānakāḥ
Vocativo विधानके vidhānake
विधानके vidhānake
विधानकाः vidhānakāḥ
Acusativo विधानकाम् vidhānakām
विधानके vidhānake
विधानकाः vidhānakāḥ
Instrumental विधानकया vidhānakayā
विधानकाभ्याम् vidhānakābhyām
विधानकाभिः vidhānakābhiḥ
Dativo विधानकायै vidhānakāyai
विधानकाभ्याम् vidhānakābhyām
विधानकाभ्यः vidhānakābhyaḥ
Ablativo विधानकायाः vidhānakāyāḥ
विधानकाभ्याम् vidhānakābhyām
विधानकाभ्यः vidhānakābhyaḥ
Genitivo विधानकायाः vidhānakāyāḥ
विधानकयोः vidhānakayoḥ
विधानकानाम् vidhānakānām
Locativo विधानकायाम् vidhānakāyām
विधानकयोः vidhānakayoḥ
विधानकासु vidhānakāsu