| Singular | Dual | Plural |
Nominativo |
विधानका
vidhānakā
|
विधानके
vidhānake
|
विधानकाः
vidhānakāḥ
|
Vocativo |
विधानके
vidhānake
|
विधानके
vidhānake
|
विधानकाः
vidhānakāḥ
|
Acusativo |
विधानकाम्
vidhānakām
|
विधानके
vidhānake
|
विधानकाः
vidhānakāḥ
|
Instrumental |
विधानकया
vidhānakayā
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकाभिः
vidhānakābhiḥ
|
Dativo |
विधानकायै
vidhānakāyai
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकाभ्यः
vidhānakābhyaḥ
|
Ablativo |
विधानकायाः
vidhānakāyāḥ
|
विधानकाभ्याम्
vidhānakābhyām
|
विधानकाभ्यः
vidhānakābhyaḥ
|
Genitivo |
विधानकायाः
vidhānakāyāḥ
|
विधानकयोः
vidhānakayoḥ
|
विधानकानाम्
vidhānakānām
|
Locativo |
विधानकायाम्
vidhānakāyām
|
विधानकयोः
vidhānakayoḥ
|
विधानकासु
vidhānakāsu
|