Sanskrit tools

Sanskrit declension


Declension of विधि vidhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिः vidhiḥ
विधी vidhī
विधयः vidhayaḥ
Vocative विधे vidhe
विधी vidhī
विधयः vidhayaḥ
Accusative विधिम् vidhim
विधी vidhī
विधीः vidhīḥ
Instrumental विध्या vidhyā
विधिभ्याम् vidhibhyām
विधिभिः vidhibhiḥ
Dative विधये vidhaye
विध्यै vidhyai
विधिभ्याम् vidhibhyām
विधिभ्यः vidhibhyaḥ
Ablative विधेः vidheḥ
विध्याः vidhyāḥ
विधिभ्याम् vidhibhyām
विधिभ्यः vidhibhyaḥ
Genitive विधेः vidheḥ
विध्याः vidhyāḥ
विध्योः vidhyoḥ
विधीनाम् vidhīnām
Locative विधौ vidhau
विध्याम् vidhyām
विध्योः vidhyoḥ
विधिषु vidhiṣu