Singular | Dual | Plural | |
Nominativo |
विधिः
vidhiḥ |
विधी
vidhī |
विधयः
vidhayaḥ |
Vocativo |
विधे
vidhe |
विधी
vidhī |
विधयः
vidhayaḥ |
Acusativo |
विधिम्
vidhim |
विधी
vidhī |
विधीः
vidhīḥ |
Instrumental |
विध्या
vidhyā |
विधिभ्याम्
vidhibhyām |
विधिभिः
vidhibhiḥ |
Dativo |
विधये
vidhaye विध्यै vidhyai |
विधिभ्याम्
vidhibhyām |
विधिभ्यः
vidhibhyaḥ |
Ablativo |
विधेः
vidheḥ विध्याः vidhyāḥ |
विधिभ्याम्
vidhibhyām |
विधिभ्यः
vidhibhyaḥ |
Genitivo |
विधेः
vidheḥ विध्याः vidhyāḥ |
विध्योः
vidhyoḥ |
विधीनाम्
vidhīnām |
Locativo |
विधौ
vidhau विध्याम् vidhyām |
विध्योः
vidhyoḥ |
विधिषु
vidhiṣu |