| Singular | Dual | Plural |
Nominative |
विधिघ्ना
vidhighnā
|
विधिघ्ने
vidhighne
|
विधिघ्नाः
vidhighnāḥ
|
Vocative |
विधिघ्ने
vidhighne
|
विधिघ्ने
vidhighne
|
विधिघ्नाः
vidhighnāḥ
|
Accusative |
विधिघ्नाम्
vidhighnām
|
विधिघ्ने
vidhighne
|
विधिघ्नाः
vidhighnāḥ
|
Instrumental |
विधिघ्नया
vidhighnayā
|
विधिघ्नाभ्याम्
vidhighnābhyām
|
विधिघ्नाभिः
vidhighnābhiḥ
|
Dative |
विधिघ्नायै
vidhighnāyai
|
विधिघ्नाभ्याम्
vidhighnābhyām
|
विधिघ्नाभ्यः
vidhighnābhyaḥ
|
Ablative |
विधिघ्नायाः
vidhighnāyāḥ
|
विधिघ्नाभ्याम्
vidhighnābhyām
|
विधिघ्नाभ्यः
vidhighnābhyaḥ
|
Genitive |
विधिघ्नायाः
vidhighnāyāḥ
|
विधिघ्नयोः
vidhighnayoḥ
|
विधिघ्नानाम्
vidhighnānām
|
Locative |
विधिघ्नायाम्
vidhighnāyām
|
विधिघ्नयोः
vidhighnayoḥ
|
विधिघ्नासु
vidhighnāsu
|