Sanskrit tools

Sanskrit declension


Declension of विधिघ्ना vidhighnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिघ्ना vidhighnā
विधिघ्ने vidhighne
विधिघ्नाः vidhighnāḥ
Vocative विधिघ्ने vidhighne
विधिघ्ने vidhighne
विधिघ्नाः vidhighnāḥ
Accusative विधिघ्नाम् vidhighnām
विधिघ्ने vidhighne
विधिघ्नाः vidhighnāḥ
Instrumental विधिघ्नया vidhighnayā
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नाभिः vidhighnābhiḥ
Dative विधिघ्नायै vidhighnāyai
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नाभ्यः vidhighnābhyaḥ
Ablative विधिघ्नायाः vidhighnāyāḥ
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नाभ्यः vidhighnābhyaḥ
Genitive विधिघ्नायाः vidhighnāyāḥ
विधिघ्नयोः vidhighnayoḥ
विधिघ्नानाम् vidhighnānām
Locative विधिघ्नायाम् vidhighnāyām
विधिघ्नयोः vidhighnayoḥ
विधिघ्नासु vidhighnāsu