Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधिघ्ना vidhighnā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिघ्ना vidhighnā
विधिघ्ने vidhighne
विधिघ्नाः vidhighnāḥ
Vocativo विधिघ्ने vidhighne
विधिघ्ने vidhighne
विधिघ्नाः vidhighnāḥ
Acusativo विधिघ्नाम् vidhighnām
विधिघ्ने vidhighne
विधिघ्नाः vidhighnāḥ
Instrumental विधिघ्नया vidhighnayā
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नाभिः vidhighnābhiḥ
Dativo विधिघ्नायै vidhighnāyai
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नाभ्यः vidhighnābhyaḥ
Ablativo विधिघ्नायाः vidhighnāyāḥ
विधिघ्नाभ्याम् vidhighnābhyām
विधिघ्नाभ्यः vidhighnābhyaḥ
Genitivo विधिघ्नायाः vidhighnāyāḥ
विधिघ्नयोः vidhighnayoḥ
विधिघ्नानाम् vidhighnānām
Locativo विधिघ्नायाम् vidhighnāyām
विधिघ्नयोः vidhighnayoḥ
विधिघ्नासु vidhighnāsu