| Singular | Dual | Plural |
Nominative |
विधिज्ञा
vidhijñā
|
विधिज्ञे
vidhijñe
|
विधिज्ञाः
vidhijñāḥ
|
Vocative |
विधिज्ञे
vidhijñe
|
विधिज्ञे
vidhijñe
|
विधिज्ञाः
vidhijñāḥ
|
Accusative |
विधिज्ञाम्
vidhijñām
|
विधिज्ञे
vidhijñe
|
विधिज्ञाः
vidhijñāḥ
|
Instrumental |
विधिज्ञया
vidhijñayā
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञाभिः
vidhijñābhiḥ
|
Dative |
विधिज्ञायै
vidhijñāyai
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञाभ्यः
vidhijñābhyaḥ
|
Ablative |
विधिज्ञायाः
vidhijñāyāḥ
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञाभ्यः
vidhijñābhyaḥ
|
Genitive |
विधिज्ञायाः
vidhijñāyāḥ
|
विधिज्ञयोः
vidhijñayoḥ
|
विधिज्ञानाम्
vidhijñānām
|
Locative |
विधिज्ञायाम्
vidhijñāyām
|
विधिज्ञयोः
vidhijñayoḥ
|
विधिज्ञासु
vidhijñāsu
|