Sanskrit tools

Sanskrit declension


Declension of विधिज्ञा vidhijñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिज्ञा vidhijñā
विधिज्ञे vidhijñe
विधिज्ञाः vidhijñāḥ
Vocative विधिज्ञे vidhijñe
विधिज्ञे vidhijñe
विधिज्ञाः vidhijñāḥ
Accusative विधिज्ञाम् vidhijñām
विधिज्ञे vidhijñe
विधिज्ञाः vidhijñāḥ
Instrumental विधिज्ञया vidhijñayā
विधिज्ञाभ्याम् vidhijñābhyām
विधिज्ञाभिः vidhijñābhiḥ
Dative विधिज्ञायै vidhijñāyai
विधिज्ञाभ्याम् vidhijñābhyām
विधिज्ञाभ्यः vidhijñābhyaḥ
Ablative विधिज्ञायाः vidhijñāyāḥ
विधिज्ञाभ्याम् vidhijñābhyām
विधिज्ञाभ्यः vidhijñābhyaḥ
Genitive विधिज्ञायाः vidhijñāyāḥ
विधिज्ञयोः vidhijñayoḥ
विधिज्ञानाम् vidhijñānām
Locative विधिज्ञायाम् vidhijñāyām
विधिज्ञयोः vidhijñayoḥ
विधिज्ञासु vidhijñāsu