| Singular | Dual | Plural |
Nominativo |
विधिज्ञा
vidhijñā
|
विधिज्ञे
vidhijñe
|
विधिज्ञाः
vidhijñāḥ
|
Vocativo |
विधिज्ञे
vidhijñe
|
विधिज्ञे
vidhijñe
|
विधिज्ञाः
vidhijñāḥ
|
Acusativo |
विधिज्ञाम्
vidhijñām
|
विधिज्ञे
vidhijñe
|
विधिज्ञाः
vidhijñāḥ
|
Instrumental |
विधिज्ञया
vidhijñayā
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञाभिः
vidhijñābhiḥ
|
Dativo |
विधिज्ञायै
vidhijñāyai
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञाभ्यः
vidhijñābhyaḥ
|
Ablativo |
विधिज्ञायाः
vidhijñāyāḥ
|
विधिज्ञाभ्याम्
vidhijñābhyām
|
विधिज्ञाभ्यः
vidhijñābhyaḥ
|
Genitivo |
विधिज्ञायाः
vidhijñāyāḥ
|
विधिज्ञयोः
vidhijñayoḥ
|
विधिज्ञानाम्
vidhijñānām
|
Locativo |
विधिज्ञायाम्
vidhijñāyām
|
विधिज्ञयोः
vidhijñayoḥ
|
विधिज्ञासु
vidhijñāsu
|