Sanskrit tools

Sanskrit declension


Declension of विधित्व vidhitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधित्वम् vidhitvam
विधित्वे vidhitve
विधित्वानि vidhitvāni
Vocative विधित्व vidhitva
विधित्वे vidhitve
विधित्वानि vidhitvāni
Accusative विधित्वम् vidhitvam
विधित्वे vidhitve
विधित्वानि vidhitvāni
Instrumental विधित्वेन vidhitvena
विधित्वाभ्याम् vidhitvābhyām
विधित्वैः vidhitvaiḥ
Dative विधित्वाय vidhitvāya
विधित्वाभ्याम् vidhitvābhyām
विधित्वेभ्यः vidhitvebhyaḥ
Ablative विधित्वात् vidhitvāt
विधित्वाभ्याम् vidhitvābhyām
विधित्वेभ्यः vidhitvebhyaḥ
Genitive विधित्वस्य vidhitvasya
विधित्वयोः vidhitvayoḥ
विधित्वानाम् vidhitvānām
Locative विधित्वे vidhitve
विधित्वयोः vidhitvayoḥ
विधित्वेषु vidhitveṣu