| Singular | Dual | Plural |
Nominative |
विधित्वम्
vidhitvam
|
विधित्वे
vidhitve
|
विधित्वानि
vidhitvāni
|
Vocative |
विधित्व
vidhitva
|
विधित्वे
vidhitve
|
विधित्वानि
vidhitvāni
|
Accusative |
विधित्वम्
vidhitvam
|
विधित्वे
vidhitve
|
विधित्वानि
vidhitvāni
|
Instrumental |
विधित्वेन
vidhitvena
|
विधित्वाभ्याम्
vidhitvābhyām
|
विधित्वैः
vidhitvaiḥ
|
Dative |
विधित्वाय
vidhitvāya
|
विधित्वाभ्याम्
vidhitvābhyām
|
विधित्वेभ्यः
vidhitvebhyaḥ
|
Ablative |
विधित्वात्
vidhitvāt
|
विधित्वाभ्याम्
vidhitvābhyām
|
विधित्वेभ्यः
vidhitvebhyaḥ
|
Genitive |
विधित्वस्य
vidhitvasya
|
विधित्वयोः
vidhitvayoḥ
|
विधित्वानाम्
vidhitvānām
|
Locative |
विधित्वे
vidhitve
|
विधित्वयोः
vidhitvayoḥ
|
विधित्वेषु
vidhitveṣu
|