| Singular | Dual | Plural |
Nominativo |
विधित्वम्
vidhitvam
|
विधित्वे
vidhitve
|
विधित्वानि
vidhitvāni
|
Vocativo |
विधित्व
vidhitva
|
विधित्वे
vidhitve
|
विधित्वानि
vidhitvāni
|
Acusativo |
विधित्वम्
vidhitvam
|
विधित्वे
vidhitve
|
विधित्वानि
vidhitvāni
|
Instrumental |
विधित्वेन
vidhitvena
|
विधित्वाभ्याम्
vidhitvābhyām
|
विधित्वैः
vidhitvaiḥ
|
Dativo |
विधित्वाय
vidhitvāya
|
विधित्वाभ्याम्
vidhitvābhyām
|
विधित्वेभ्यः
vidhitvebhyaḥ
|
Ablativo |
विधित्वात्
vidhitvāt
|
विधित्वाभ्याम्
vidhitvābhyām
|
विधित्वेभ्यः
vidhitvebhyaḥ
|
Genitivo |
विधित्वस्य
vidhitvasya
|
विधित्वयोः
vidhitvayoḥ
|
विधित्वानाम्
vidhitvānām
|
Locativo |
विधित्वे
vidhitve
|
विधित्वयोः
vidhitvayoḥ
|
विधित्वेषु
vidhitveṣu
|