Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधित्व vidhitva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधित्वम् vidhitvam
विधित्वे vidhitve
विधित्वानि vidhitvāni
Vocativo विधित्व vidhitva
विधित्वे vidhitve
विधित्वानि vidhitvāni
Acusativo विधित्वम् vidhitvam
विधित्वे vidhitve
विधित्वानि vidhitvāni
Instrumental विधित्वेन vidhitvena
विधित्वाभ्याम् vidhitvābhyām
विधित्वैः vidhitvaiḥ
Dativo विधित्वाय vidhitvāya
विधित्वाभ्याम् vidhitvābhyām
विधित्वेभ्यः vidhitvebhyaḥ
Ablativo विधित्वात् vidhitvāt
विधित्वाभ्याम् vidhitvābhyām
विधित्वेभ्यः vidhitvebhyaḥ
Genitivo विधित्वस्य vidhitvasya
विधित्वयोः vidhitvayoḥ
विधित्वानाम् vidhitvānām
Locativo विधित्वे vidhitve
विधित्वयोः vidhitvayoḥ
विधित्वेषु vidhitveṣu