Sanskrit tools

Sanskrit declension


Declension of विधिदर्शिन् vidhidarśin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative विधिदर्शी vidhidarśī
विधिदर्शिनौ vidhidarśinau
विधिदर्शिनः vidhidarśinaḥ
Vocative विधिदर्शिन् vidhidarśin
विधिदर्शिनौ vidhidarśinau
विधिदर्शिनः vidhidarśinaḥ
Accusative विधिदर्शिनम् vidhidarśinam
विधिदर्शिनौ vidhidarśinau
विधिदर्शिनः vidhidarśinaḥ
Instrumental विधिदर्शिना vidhidarśinā
विधिदर्शिभ्याम् vidhidarśibhyām
विधिदर्शिभिः vidhidarśibhiḥ
Dative विधिदर्शिने vidhidarśine
विधिदर्शिभ्याम् vidhidarśibhyām
विधिदर्शिभ्यः vidhidarśibhyaḥ
Ablative विधिदर्शिनः vidhidarśinaḥ
विधिदर्शिभ्याम् vidhidarśibhyām
विधिदर्शिभ्यः vidhidarśibhyaḥ
Genitive विधिदर्शिनः vidhidarśinaḥ
विधिदर्शिनोः vidhidarśinoḥ
विधिदर्शिनाम् vidhidarśinām
Locative विधिदर्शिनि vidhidarśini
विधिदर्शिनोः vidhidarśinoḥ
विधिदर्शिषु vidhidarśiṣu