| Singular | Dual | Plural |
Nominativo |
विधिदर्शी
vidhidarśī
|
विधिदर्शिनौ
vidhidarśinau
|
विधिदर्शिनः
vidhidarśinaḥ
|
Vocativo |
विधिदर्शिन्
vidhidarśin
|
विधिदर्शिनौ
vidhidarśinau
|
विधिदर्शिनः
vidhidarśinaḥ
|
Acusativo |
विधिदर्शिनम्
vidhidarśinam
|
विधिदर्शिनौ
vidhidarśinau
|
विधिदर्शिनः
vidhidarśinaḥ
|
Instrumental |
विधिदर्शिना
vidhidarśinā
|
विधिदर्शिभ्याम्
vidhidarśibhyām
|
विधिदर्शिभिः
vidhidarśibhiḥ
|
Dativo |
विधिदर्शिने
vidhidarśine
|
विधिदर्शिभ्याम्
vidhidarśibhyām
|
विधिदर्शिभ्यः
vidhidarśibhyaḥ
|
Ablativo |
विधिदर्शिनः
vidhidarśinaḥ
|
विधिदर्शिभ्याम्
vidhidarśibhyām
|
विधिदर्शिभ्यः
vidhidarśibhyaḥ
|
Genitivo |
विधिदर्शिनः
vidhidarśinaḥ
|
विधिदर्शिनोः
vidhidarśinoḥ
|
विधिदर्शिनाम्
vidhidarśinām
|
Locativo |
विधिदर्शिनि
vidhidarśini
|
विधिदर्शिनोः
vidhidarśinoḥ
|
विधिदर्शिषु
vidhidarśiṣu
|