Sanskrit tools

Sanskrit declension


Declension of विधिद्वैध vidhidvaidha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिद्वैधम् vidhidvaidham
विधिद्वैधे vidhidvaidhe
विधिद्वैधानि vidhidvaidhāni
Vocative विधिद्वैध vidhidvaidha
विधिद्वैधे vidhidvaidhe
विधिद्वैधानि vidhidvaidhāni
Accusative विधिद्वैधम् vidhidvaidham
विधिद्वैधे vidhidvaidhe
विधिद्वैधानि vidhidvaidhāni
Instrumental विधिद्वैधेन vidhidvaidhena
विधिद्वैधाभ्याम् vidhidvaidhābhyām
विधिद्वैधैः vidhidvaidhaiḥ
Dative विधिद्वैधाय vidhidvaidhāya
विधिद्वैधाभ्याम् vidhidvaidhābhyām
विधिद्वैधेभ्यः vidhidvaidhebhyaḥ
Ablative विधिद्वैधात् vidhidvaidhāt
विधिद्वैधाभ्याम् vidhidvaidhābhyām
विधिद्वैधेभ्यः vidhidvaidhebhyaḥ
Genitive विधिद्वैधस्य vidhidvaidhasya
विधिद्वैधयोः vidhidvaidhayoḥ
विधिद्वैधानाम् vidhidvaidhānām
Locative विधिद्वैधे vidhidvaidhe
विधिद्वैधयोः vidhidvaidhayoḥ
विधिद्वैधेषु vidhidvaidheṣu