| Singular | Dual | Plural |
Nominativo |
विधिद्वैधम्
vidhidvaidham
|
विधिद्वैधे
vidhidvaidhe
|
विधिद्वैधानि
vidhidvaidhāni
|
Vocativo |
विधिद्वैध
vidhidvaidha
|
विधिद्वैधे
vidhidvaidhe
|
विधिद्वैधानि
vidhidvaidhāni
|
Acusativo |
विधिद्वैधम्
vidhidvaidham
|
विधिद्वैधे
vidhidvaidhe
|
विधिद्वैधानि
vidhidvaidhāni
|
Instrumental |
विधिद्वैधेन
vidhidvaidhena
|
विधिद्वैधाभ्याम्
vidhidvaidhābhyām
|
विधिद्वैधैः
vidhidvaidhaiḥ
|
Dativo |
विधिद्वैधाय
vidhidvaidhāya
|
विधिद्वैधाभ्याम्
vidhidvaidhābhyām
|
विधिद्वैधेभ्यः
vidhidvaidhebhyaḥ
|
Ablativo |
विधिद्वैधात्
vidhidvaidhāt
|
विधिद्वैधाभ्याम्
vidhidvaidhābhyām
|
विधिद्वैधेभ्यः
vidhidvaidhebhyaḥ
|
Genitivo |
विधिद्वैधस्य
vidhidvaidhasya
|
विधिद्वैधयोः
vidhidvaidhayoḥ
|
विधिद्वैधानाम्
vidhidvaidhānām
|
Locativo |
विधिद्वैधे
vidhidvaidhe
|
विधिद्वैधयोः
vidhidvaidhayoḥ
|
विधिद्वैधेषु
vidhidvaidheṣu
|