Sanskrit tools

Sanskrit declension


Declension of विधिनिरूपण vidhinirūpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिनिरूपणम् vidhinirūpaṇam
विधिनिरूपणे vidhinirūpaṇe
विधिनिरूपणानि vidhinirūpaṇāni
Vocative विधिनिरूपण vidhinirūpaṇa
विधिनिरूपणे vidhinirūpaṇe
विधिनिरूपणानि vidhinirūpaṇāni
Accusative विधिनिरूपणम् vidhinirūpaṇam
विधिनिरूपणे vidhinirūpaṇe
विधिनिरूपणानि vidhinirūpaṇāni
Instrumental विधिनिरूपणेन vidhinirūpaṇena
विधिनिरूपणाभ्याम् vidhinirūpaṇābhyām
विधिनिरूपणैः vidhinirūpaṇaiḥ
Dative विधिनिरूपणाय vidhinirūpaṇāya
विधिनिरूपणाभ्याम् vidhinirūpaṇābhyām
विधिनिरूपणेभ्यः vidhinirūpaṇebhyaḥ
Ablative विधिनिरूपणात् vidhinirūpaṇāt
विधिनिरूपणाभ्याम् vidhinirūpaṇābhyām
विधिनिरूपणेभ्यः vidhinirūpaṇebhyaḥ
Genitive विधिनिरूपणस्य vidhinirūpaṇasya
विधिनिरूपणयोः vidhinirūpaṇayoḥ
विधिनिरूपणानाम् vidhinirūpaṇānām
Locative विधिनिरूपणे vidhinirūpaṇe
विधिनिरूपणयोः vidhinirūpaṇayoḥ
विधिनिरूपणेषु vidhinirūpaṇeṣu