| Singular | Dual | Plural |
Nominativo |
विधिनिरूपणम्
vidhinirūpaṇam
|
विधिनिरूपणे
vidhinirūpaṇe
|
विधिनिरूपणानि
vidhinirūpaṇāni
|
Vocativo |
विधिनिरूपण
vidhinirūpaṇa
|
विधिनिरूपणे
vidhinirūpaṇe
|
विधिनिरूपणानि
vidhinirūpaṇāni
|
Acusativo |
विधिनिरूपणम्
vidhinirūpaṇam
|
विधिनिरूपणे
vidhinirūpaṇe
|
विधिनिरूपणानि
vidhinirūpaṇāni
|
Instrumental |
विधिनिरूपणेन
vidhinirūpaṇena
|
विधिनिरूपणाभ्याम्
vidhinirūpaṇābhyām
|
विधिनिरूपणैः
vidhinirūpaṇaiḥ
|
Dativo |
विधिनिरूपणाय
vidhinirūpaṇāya
|
विधिनिरूपणाभ्याम्
vidhinirūpaṇābhyām
|
विधिनिरूपणेभ्यः
vidhinirūpaṇebhyaḥ
|
Ablativo |
विधिनिरूपणात्
vidhinirūpaṇāt
|
विधिनिरूपणाभ्याम्
vidhinirūpaṇābhyām
|
विधिनिरूपणेभ्यः
vidhinirūpaṇebhyaḥ
|
Genitivo |
विधिनिरूपणस्य
vidhinirūpaṇasya
|
विधिनिरूपणयोः
vidhinirūpaṇayoḥ
|
विधिनिरूपणानाम्
vidhinirūpaṇānām
|
Locativo |
विधिनिरूपणे
vidhinirūpaṇe
|
विधिनिरूपणयोः
vidhinirūpaṇayoḥ
|
विधिनिरूपणेषु
vidhinirūpaṇeṣu
|