Sanskrit tools

Sanskrit declension


Declension of विधिनिषेधता vidhiniṣedhatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिनिषेधता vidhiniṣedhatā
विधिनिषेधते vidhiniṣedhate
विधिनिषेधताः vidhiniṣedhatāḥ
Vocative विधिनिषेधते vidhiniṣedhate
विधिनिषेधते vidhiniṣedhate
विधिनिषेधताः vidhiniṣedhatāḥ
Accusative विधिनिषेधताम् vidhiniṣedhatām
विधिनिषेधते vidhiniṣedhate
विधिनिषेधताः vidhiniṣedhatāḥ
Instrumental विधिनिषेधतया vidhiniṣedhatayā
विधिनिषेधताभ्याम् vidhiniṣedhatābhyām
विधिनिषेधताभिः vidhiniṣedhatābhiḥ
Dative विधिनिषेधतायै vidhiniṣedhatāyai
विधिनिषेधताभ्याम् vidhiniṣedhatābhyām
विधिनिषेधताभ्यः vidhiniṣedhatābhyaḥ
Ablative विधिनिषेधतायाः vidhiniṣedhatāyāḥ
विधिनिषेधताभ्याम् vidhiniṣedhatābhyām
विधिनिषेधताभ्यः vidhiniṣedhatābhyaḥ
Genitive विधिनिषेधतायाः vidhiniṣedhatāyāḥ
विधिनिषेधतयोः vidhiniṣedhatayoḥ
विधिनिषेधतानाम् vidhiniṣedhatānām
Locative विधिनिषेधतायाम् vidhiniṣedhatāyām
विधिनिषेधतयोः vidhiniṣedhatayoḥ
विधिनिषेधतासु vidhiniṣedhatāsu