| Singular | Dual | Plural |
Nominative |
विधिनिषेधता
vidhiniṣedhatā
|
विधिनिषेधते
vidhiniṣedhate
|
विधिनिषेधताः
vidhiniṣedhatāḥ
|
Vocative |
विधिनिषेधते
vidhiniṣedhate
|
विधिनिषेधते
vidhiniṣedhate
|
विधिनिषेधताः
vidhiniṣedhatāḥ
|
Accusative |
विधिनिषेधताम्
vidhiniṣedhatām
|
विधिनिषेधते
vidhiniṣedhate
|
विधिनिषेधताः
vidhiniṣedhatāḥ
|
Instrumental |
विधिनिषेधतया
vidhiniṣedhatayā
|
विधिनिषेधताभ्याम्
vidhiniṣedhatābhyām
|
विधिनिषेधताभिः
vidhiniṣedhatābhiḥ
|
Dative |
विधिनिषेधतायै
vidhiniṣedhatāyai
|
विधिनिषेधताभ्याम्
vidhiniṣedhatābhyām
|
विधिनिषेधताभ्यः
vidhiniṣedhatābhyaḥ
|
Ablative |
विधिनिषेधतायाः
vidhiniṣedhatāyāḥ
|
विधिनिषेधताभ्याम्
vidhiniṣedhatābhyām
|
विधिनिषेधताभ्यः
vidhiniṣedhatābhyaḥ
|
Genitive |
विधिनिषेधतायाः
vidhiniṣedhatāyāḥ
|
विधिनिषेधतयोः
vidhiniṣedhatayoḥ
|
विधिनिषेधतानाम्
vidhiniṣedhatānām
|
Locative |
विधिनिषेधतायाम्
vidhiniṣedhatāyām
|
विधिनिषेधतयोः
vidhiniṣedhatayoḥ
|
विधिनिषेधतासु
vidhiniṣedhatāsu
|