Herramientas de sánscrito

Declinación del sánscrito


Declinación de विधिनिषेधता vidhiniṣedhatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विधिनिषेधता vidhiniṣedhatā
विधिनिषेधते vidhiniṣedhate
विधिनिषेधताः vidhiniṣedhatāḥ
Vocativo विधिनिषेधते vidhiniṣedhate
विधिनिषेधते vidhiniṣedhate
विधिनिषेधताः vidhiniṣedhatāḥ
Acusativo विधिनिषेधताम् vidhiniṣedhatām
विधिनिषेधते vidhiniṣedhate
विधिनिषेधताः vidhiniṣedhatāḥ
Instrumental विधिनिषेधतया vidhiniṣedhatayā
विधिनिषेधताभ्याम् vidhiniṣedhatābhyām
विधिनिषेधताभिः vidhiniṣedhatābhiḥ
Dativo विधिनिषेधतायै vidhiniṣedhatāyai
विधिनिषेधताभ्याम् vidhiniṣedhatābhyām
विधिनिषेधताभ्यः vidhiniṣedhatābhyaḥ
Ablativo विधिनिषेधतायाः vidhiniṣedhatāyāḥ
विधिनिषेधताभ्याम् vidhiniṣedhatābhyām
विधिनिषेधताभ्यः vidhiniṣedhatābhyaḥ
Genitivo विधिनिषेधतायाः vidhiniṣedhatāyāḥ
विधिनिषेधतयोः vidhiniṣedhatayoḥ
विधिनिषेधतानाम् vidhiniṣedhatānām
Locativo विधिनिषेधतायाम् vidhiniṣedhatāyām
विधिनिषेधतयोः vidhiniṣedhatayoḥ
विधिनिषेधतासु vidhiniṣedhatāsu