Sanskrit tools

Sanskrit declension


Declension of विधिपर्यागत vidhiparyāgata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिपर्यागतः vidhiparyāgataḥ
विधिपर्यागतौ vidhiparyāgatau
विधिपर्यागताः vidhiparyāgatāḥ
Vocative विधिपर्यागत vidhiparyāgata
विधिपर्यागतौ vidhiparyāgatau
विधिपर्यागताः vidhiparyāgatāḥ
Accusative विधिपर्यागतम् vidhiparyāgatam
विधिपर्यागतौ vidhiparyāgatau
विधिपर्यागतान् vidhiparyāgatān
Instrumental विधिपर्यागतेन vidhiparyāgatena
विधिपर्यागताभ्याम् vidhiparyāgatābhyām
विधिपर्यागतैः vidhiparyāgataiḥ
Dative विधिपर्यागताय vidhiparyāgatāya
विधिपर्यागताभ्याम् vidhiparyāgatābhyām
विधिपर्यागतेभ्यः vidhiparyāgatebhyaḥ
Ablative विधिपर्यागतात् vidhiparyāgatāt
विधिपर्यागताभ्याम् vidhiparyāgatābhyām
विधिपर्यागतेभ्यः vidhiparyāgatebhyaḥ
Genitive विधिपर्यागतस्य vidhiparyāgatasya
विधिपर्यागतयोः vidhiparyāgatayoḥ
विधिपर्यागतानाम् vidhiparyāgatānām
Locative विधिपर्यागते vidhiparyāgate
विधिपर्यागतयोः vidhiparyāgatayoḥ
विधिपर्यागतेषु vidhiparyāgateṣu