| Singular | Dual | Plural |
Nominativo |
विधिपर्यागतः
vidhiparyāgataḥ
|
विधिपर्यागतौ
vidhiparyāgatau
|
विधिपर्यागताः
vidhiparyāgatāḥ
|
Vocativo |
विधिपर्यागत
vidhiparyāgata
|
विधिपर्यागतौ
vidhiparyāgatau
|
विधिपर्यागताः
vidhiparyāgatāḥ
|
Acusativo |
विधिपर्यागतम्
vidhiparyāgatam
|
विधिपर्यागतौ
vidhiparyāgatau
|
विधिपर्यागतान्
vidhiparyāgatān
|
Instrumental |
विधिपर्यागतेन
vidhiparyāgatena
|
विधिपर्यागताभ्याम्
vidhiparyāgatābhyām
|
विधिपर्यागतैः
vidhiparyāgataiḥ
|
Dativo |
विधिपर्यागताय
vidhiparyāgatāya
|
विधिपर्यागताभ्याम्
vidhiparyāgatābhyām
|
विधिपर्यागतेभ्यः
vidhiparyāgatebhyaḥ
|
Ablativo |
विधिपर्यागतात्
vidhiparyāgatāt
|
विधिपर्यागताभ्याम्
vidhiparyāgatābhyām
|
विधिपर्यागतेभ्यः
vidhiparyāgatebhyaḥ
|
Genitivo |
विधिपर्यागतस्य
vidhiparyāgatasya
|
विधिपर्यागतयोः
vidhiparyāgatayoḥ
|
विधिपर्यागतानाम्
vidhiparyāgatānām
|
Locativo |
विधिपर्यागते
vidhiparyāgate
|
विधिपर्यागतयोः
vidhiparyāgatayoḥ
|
विधिपर्यागतेषु
vidhiparyāgateṣu
|