| Singular | Dual | Plural |
Nominative |
विधिपुत्रः
vidhiputraḥ
|
विधिपुत्रौ
vidhiputrau
|
विधिपुत्राः
vidhiputrāḥ
|
Vocative |
विधिपुत्र
vidhiputra
|
विधिपुत्रौ
vidhiputrau
|
विधिपुत्राः
vidhiputrāḥ
|
Accusative |
विधिपुत्रम्
vidhiputram
|
विधिपुत्रौ
vidhiputrau
|
विधिपुत्रान्
vidhiputrān
|
Instrumental |
विधिपुत्रेण
vidhiputreṇa
|
विधिपुत्राभ्याम्
vidhiputrābhyām
|
विधिपुत्रैः
vidhiputraiḥ
|
Dative |
विधिपुत्राय
vidhiputrāya
|
विधिपुत्राभ्याम्
vidhiputrābhyām
|
विधिपुत्रेभ्यः
vidhiputrebhyaḥ
|
Ablative |
विधिपुत्रात्
vidhiputrāt
|
विधिपुत्राभ्याम्
vidhiputrābhyām
|
विधिपुत्रेभ्यः
vidhiputrebhyaḥ
|
Genitive |
विधिपुत्रस्य
vidhiputrasya
|
विधिपुत्रयोः
vidhiputrayoḥ
|
विधिपुत्राणाम्
vidhiputrāṇām
|
Locative |
विधिपुत्रे
vidhiputre
|
विधिपुत्रयोः
vidhiputrayoḥ
|
विधिपुत्रेषु
vidhiputreṣu
|