Sanskrit tools

Sanskrit declension


Declension of विधिपुत्र vidhiputra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिपुत्रः vidhiputraḥ
विधिपुत्रौ vidhiputrau
विधिपुत्राः vidhiputrāḥ
Vocative विधिपुत्र vidhiputra
विधिपुत्रौ vidhiputrau
विधिपुत्राः vidhiputrāḥ
Accusative विधिपुत्रम् vidhiputram
विधिपुत्रौ vidhiputrau
विधिपुत्रान् vidhiputrān
Instrumental विधिपुत्रेण vidhiputreṇa
विधिपुत्राभ्याम् vidhiputrābhyām
विधिपुत्रैः vidhiputraiḥ
Dative विधिपुत्राय vidhiputrāya
विधिपुत्राभ्याम् vidhiputrābhyām
विधिपुत्रेभ्यः vidhiputrebhyaḥ
Ablative विधिपुत्रात् vidhiputrāt
विधिपुत्राभ्याम् vidhiputrābhyām
विधिपुत्रेभ्यः vidhiputrebhyaḥ
Genitive विधिपुत्रस्य vidhiputrasya
विधिपुत्रयोः vidhiputrayoḥ
विधिपुत्राणाम् vidhiputrāṇām
Locative विधिपुत्रे vidhiputre
विधिपुत्रयोः vidhiputrayoḥ
विधिपुत्रेषु vidhiputreṣu