| Singular | Dual | Plural |
Nominativo |
विधिपुत्रः
vidhiputraḥ
|
विधिपुत्रौ
vidhiputrau
|
विधिपुत्राः
vidhiputrāḥ
|
Vocativo |
विधिपुत्र
vidhiputra
|
विधिपुत्रौ
vidhiputrau
|
विधिपुत्राः
vidhiputrāḥ
|
Acusativo |
विधिपुत्रम्
vidhiputram
|
विधिपुत्रौ
vidhiputrau
|
विधिपुत्रान्
vidhiputrān
|
Instrumental |
विधिपुत्रेण
vidhiputreṇa
|
विधिपुत्राभ्याम्
vidhiputrābhyām
|
विधिपुत्रैः
vidhiputraiḥ
|
Dativo |
विधिपुत्राय
vidhiputrāya
|
विधिपुत्राभ्याम्
vidhiputrābhyām
|
विधिपुत्रेभ्यः
vidhiputrebhyaḥ
|
Ablativo |
विधिपुत्रात्
vidhiputrāt
|
विधिपुत्राभ्याम्
vidhiputrābhyām
|
विधिपुत्रेभ्यः
vidhiputrebhyaḥ
|
Genitivo |
विधिपुत्रस्य
vidhiputrasya
|
विधिपुत्रयोः
vidhiputrayoḥ
|
विधिपुत्राणाम्
vidhiputrāṇām
|
Locativo |
विधिपुत्रे
vidhiputre
|
विधिपुत्रयोः
vidhiputrayoḥ
|
विधिपुत्रेषु
vidhiputreṣu
|