| Singular | Dual | Plural |
Nominative |
विधिप्रयुक्ता
vidhiprayuktā
|
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्ताः
vidhiprayuktāḥ
|
Vocative |
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्ताः
vidhiprayuktāḥ
|
Accusative |
विधिप्रयुक्ताम्
vidhiprayuktām
|
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्ताः
vidhiprayuktāḥ
|
Instrumental |
विधिप्रयुक्तया
vidhiprayuktayā
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्ताभिः
vidhiprayuktābhiḥ
|
Dative |
विधिप्रयुक्तायै
vidhiprayuktāyai
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्ताभ्यः
vidhiprayuktābhyaḥ
|
Ablative |
विधिप्रयुक्तायाः
vidhiprayuktāyāḥ
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्ताभ्यः
vidhiprayuktābhyaḥ
|
Genitive |
विधिप्रयुक्तायाः
vidhiprayuktāyāḥ
|
विधिप्रयुक्तयोः
vidhiprayuktayoḥ
|
विधिप्रयुक्तानाम्
vidhiprayuktānām
|
Locative |
विधिप्रयुक्तायाम्
vidhiprayuktāyām
|
विधिप्रयुक्तयोः
vidhiprayuktayoḥ
|
विधिप्रयुक्तासु
vidhiprayuktāsu
|