| Singular | Dual | Plural |
Nominativo |
विधिप्रयुक्ता
vidhiprayuktā
|
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्ताः
vidhiprayuktāḥ
|
Vocativo |
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्ताः
vidhiprayuktāḥ
|
Acusativo |
विधिप्रयुक्ताम्
vidhiprayuktām
|
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्ताः
vidhiprayuktāḥ
|
Instrumental |
विधिप्रयुक्तया
vidhiprayuktayā
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्ताभिः
vidhiprayuktābhiḥ
|
Dativo |
विधिप्रयुक्तायै
vidhiprayuktāyai
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्ताभ्यः
vidhiprayuktābhyaḥ
|
Ablativo |
विधिप्रयुक्तायाः
vidhiprayuktāyāḥ
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्ताभ्यः
vidhiprayuktābhyaḥ
|
Genitivo |
विधिप्रयुक्तायाः
vidhiprayuktāyāḥ
|
विधिप्रयुक्तयोः
vidhiprayuktayoḥ
|
विधिप्रयुक्तानाम्
vidhiprayuktānām
|
Locativo |
विधिप्रयुक्तायाम्
vidhiprayuktāyām
|
विधिप्रयुक्तयोः
vidhiprayuktayoḥ
|
विधिप्रयुक्तासु
vidhiprayuktāsu
|