Sanskrit tools

Sanskrit declension


Declension of विधिप्रयोग vidhiprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधिप्रयोगः vidhiprayogaḥ
विधिप्रयोगौ vidhiprayogau
विधिप्रयोगाः vidhiprayogāḥ
Vocative विधिप्रयोग vidhiprayoga
विधिप्रयोगौ vidhiprayogau
विधिप्रयोगाः vidhiprayogāḥ
Accusative विधिप्रयोगम् vidhiprayogam
विधिप्रयोगौ vidhiprayogau
विधिप्रयोगान् vidhiprayogān
Instrumental विधिप्रयोगेण vidhiprayogeṇa
विधिप्रयोगाभ्याम् vidhiprayogābhyām
विधिप्रयोगैः vidhiprayogaiḥ
Dative विधिप्रयोगाय vidhiprayogāya
विधिप्रयोगाभ्याम् vidhiprayogābhyām
विधिप्रयोगेभ्यः vidhiprayogebhyaḥ
Ablative विधिप्रयोगात् vidhiprayogāt
विधिप्रयोगाभ्याम् vidhiprayogābhyām
विधिप्रयोगेभ्यः vidhiprayogebhyaḥ
Genitive विधिप्रयोगस्य vidhiprayogasya
विधिप्रयोगयोः vidhiprayogayoḥ
विधिप्रयोगाणाम् vidhiprayogāṇām
Locative विधिप्रयोगे vidhiprayoge
विधिप्रयोगयोः vidhiprayogayoḥ
विधिप्रयोगेषु vidhiprayogeṣu