| Singular | Dual | Plural |
Nominativo |
विधिप्रयोगः
vidhiprayogaḥ
|
विधिप्रयोगौ
vidhiprayogau
|
विधिप्रयोगाः
vidhiprayogāḥ
|
Vocativo |
विधिप्रयोग
vidhiprayoga
|
विधिप्रयोगौ
vidhiprayogau
|
विधिप्रयोगाः
vidhiprayogāḥ
|
Acusativo |
विधिप्रयोगम्
vidhiprayogam
|
विधिप्रयोगौ
vidhiprayogau
|
विधिप्रयोगान्
vidhiprayogān
|
Instrumental |
विधिप्रयोगेण
vidhiprayogeṇa
|
विधिप्रयोगाभ्याम्
vidhiprayogābhyām
|
विधिप्रयोगैः
vidhiprayogaiḥ
|
Dativo |
विधिप्रयोगाय
vidhiprayogāya
|
विधिप्रयोगाभ्याम्
vidhiprayogābhyām
|
विधिप्रयोगेभ्यः
vidhiprayogebhyaḥ
|
Ablativo |
विधिप्रयोगात्
vidhiprayogāt
|
विधिप्रयोगाभ्याम्
vidhiprayogābhyām
|
विधिप्रयोगेभ्यः
vidhiprayogebhyaḥ
|
Genitivo |
विधिप्रयोगस्य
vidhiprayogasya
|
विधिप्रयोगयोः
vidhiprayogayoḥ
|
विधिप्रयोगाणाम्
vidhiprayogāṇām
|
Locativo |
विधिप्रयोगे
vidhiprayoge
|
विधिप्रयोगयोः
vidhiprayogayoḥ
|
विधिप्रयोगेषु
vidhiprayogeṣu
|